Declension table of ?prapāpūraṇīya

Deva

MasculineSingularDualPlural
Nominativeprapāpūraṇīyaḥ prapāpūraṇīyau prapāpūraṇīyāḥ
Vocativeprapāpūraṇīya prapāpūraṇīyau prapāpūraṇīyāḥ
Accusativeprapāpūraṇīyam prapāpūraṇīyau prapāpūraṇīyān
Instrumentalprapāpūraṇīyena prapāpūraṇīyābhyām prapāpūraṇīyaiḥ prapāpūraṇīyebhiḥ
Dativeprapāpūraṇīyāya prapāpūraṇīyābhyām prapāpūraṇīyebhyaḥ
Ablativeprapāpūraṇīyāt prapāpūraṇīyābhyām prapāpūraṇīyebhyaḥ
Genitiveprapāpūraṇīyasya prapāpūraṇīyayoḥ prapāpūraṇīyānām
Locativeprapāpūraṇīye prapāpūraṇīyayoḥ prapāpūraṇīyeṣu

Compound prapāpūraṇīya -

Adverb -prapāpūraṇīyam -prapāpūraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria