Declension table of ?prapānaka

Deva

NeuterSingularDualPlural
Nominativeprapānakam prapānake prapānakāni
Vocativeprapānaka prapānake prapānakāni
Accusativeprapānakam prapānake prapānakāni
Instrumentalprapānakena prapānakābhyām prapānakaiḥ
Dativeprapānakāya prapānakābhyām prapānakebhyaḥ
Ablativeprapānakāt prapānakābhyām prapānakebhyaḥ
Genitiveprapānakasya prapānakayoḥ prapānakānām
Locativeprapānake prapānakayoḥ prapānakeṣu

Compound prapānaka -

Adverb -prapānakam -prapānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria