Declension table of ?prapāmaṇḍapa

Deva

MasculineSingularDualPlural
Nominativeprapāmaṇḍapaḥ prapāmaṇḍapau prapāmaṇḍapāḥ
Vocativeprapāmaṇḍapa prapāmaṇḍapau prapāmaṇḍapāḥ
Accusativeprapāmaṇḍapam prapāmaṇḍapau prapāmaṇḍapān
Instrumentalprapāmaṇḍapena prapāmaṇḍapābhyām prapāmaṇḍapaiḥ prapāmaṇḍapebhiḥ
Dativeprapāmaṇḍapāya prapāmaṇḍapābhyām prapāmaṇḍapebhyaḥ
Ablativeprapāmaṇḍapāt prapāmaṇḍapābhyām prapāmaṇḍapebhyaḥ
Genitiveprapāmaṇḍapasya prapāmaṇḍapayoḥ prapāmaṇḍapānām
Locativeprapāmaṇḍape prapāmaṇḍapayoḥ prapāmaṇḍapeṣu

Compound prapāmaṇḍapa -

Adverb -prapāmaṇḍapam -prapāmaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria