Declension table of ?prapāduka

Deva

NeuterSingularDualPlural
Nominativeprapādukam prapāduke prapādukāni
Vocativeprapāduka prapāduke prapādukāni
Accusativeprapādukam prapāduke prapādukāni
Instrumentalprapādukena prapādukābhyām prapādukaiḥ
Dativeprapādukāya prapādukābhyām prapādukebhyaḥ
Ablativeprapādukāt prapādukābhyām prapādukebhyaḥ
Genitiveprapādukasya prapādukayoḥ prapādukānām
Locativeprapāduke prapādukayoḥ prapādukeṣu

Compound prapāduka -

Adverb -prapādukam -prapādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria