Declension table of ?prapādīka

Deva

MasculineSingularDualPlural
Nominativeprapādīkaḥ prapādīkau prapādīkāḥ
Vocativeprapādīka prapādīkau prapādīkāḥ
Accusativeprapādīkam prapādīkau prapādīkān
Instrumentalprapādīkena prapādīkābhyām prapādīkaiḥ prapādīkebhiḥ
Dativeprapādīkāya prapādīkābhyām prapādīkebhyaḥ
Ablativeprapādīkāt prapādīkābhyām prapādīkebhyaḥ
Genitiveprapādīkasya prapādīkayoḥ prapādīkānām
Locativeprapādīke prapādīkayoḥ prapādīkeṣu

Compound prapādīka -

Adverb -prapādīkam -prapādīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria