Declension table of ?prapāṭhita

Deva

NeuterSingularDualPlural
Nominativeprapāṭhitam prapāṭhite prapāṭhitāni
Vocativeprapāṭhita prapāṭhite prapāṭhitāni
Accusativeprapāṭhitam prapāṭhite prapāṭhitāni
Instrumentalprapāṭhitena prapāṭhitābhyām prapāṭhitaiḥ
Dativeprapāṭhitāya prapāṭhitābhyām prapāṭhitebhyaḥ
Ablativeprapāṭhitāt prapāṭhitābhyām prapāṭhitebhyaḥ
Genitiveprapāṭhitasya prapāṭhitayoḥ prapāṭhitānām
Locativeprapāṭhite prapāṭhitayoḥ prapāṭhiteṣu

Compound prapāṭhita -

Adverb -prapāṭhitam -prapāṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria