Declension table of ?prapāṇika

Deva

MasculineSingularDualPlural
Nominativeprapāṇikaḥ prapāṇikau prapāṇikāḥ
Vocativeprapāṇika prapāṇikau prapāṇikāḥ
Accusativeprapāṇikam prapāṇikau prapāṇikān
Instrumentalprapāṇikena prapāṇikābhyām prapāṇikaiḥ prapāṇikebhiḥ
Dativeprapāṇikāya prapāṇikābhyām prapāṇikebhyaḥ
Ablativeprapāṇikāt prapāṇikābhyām prapāṇikebhyaḥ
Genitiveprapāṇikasya prapāṇikayoḥ prapāṇikānām
Locativeprapāṇike prapāṇikayoḥ prapāṇikeṣu

Compound prapāṇika -

Adverb -prapāṇikam -prapāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria