Declension table of ?prapāṇīya

Deva

NeuterSingularDualPlural
Nominativeprapāṇīyam prapāṇīye prapāṇīyāni
Vocativeprapāṇīya prapāṇīye prapāṇīyāni
Accusativeprapāṇīyam prapāṇīye prapāṇīyāni
Instrumentalprapāṇīyena prapāṇīyābhyām prapāṇīyaiḥ
Dativeprapāṇīyāya prapāṇīyābhyām prapāṇīyebhyaḥ
Ablativeprapāṇīyāt prapāṇīyābhyām prapāṇīyebhyaḥ
Genitiveprapāṇīyasya prapāṇīyayoḥ prapāṇīyānām
Locativeprapāṇīye prapāṇīyayoḥ prapāṇīyeṣu

Compound prapāṇīya -

Adverb -prapāṇīyam -prapāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria