Declension table of ?prapāṇḍurā

Deva

FeminineSingularDualPlural
Nominativeprapāṇḍurā prapāṇḍure prapāṇḍurāḥ
Vocativeprapāṇḍure prapāṇḍure prapāṇḍurāḥ
Accusativeprapāṇḍurām prapāṇḍure prapāṇḍurāḥ
Instrumentalprapāṇḍurayā prapāṇḍurābhyām prapāṇḍurābhiḥ
Dativeprapāṇḍurāyai prapāṇḍurābhyām prapāṇḍurābhyaḥ
Ablativeprapāṇḍurāyāḥ prapāṇḍurābhyām prapāṇḍurābhyaḥ
Genitiveprapāṇḍurāyāḥ prapāṇḍurayoḥ prapāṇḍurāṇām
Locativeprapāṇḍurāyām prapāṇḍurayoḥ prapāṇḍurāsu

Adverb -prapāṇḍuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria