Declension table of ?prapāṇḍura

Deva

NeuterSingularDualPlural
Nominativeprapāṇḍuram prapāṇḍure prapāṇḍurāṇi
Vocativeprapāṇḍura prapāṇḍure prapāṇḍurāṇi
Accusativeprapāṇḍuram prapāṇḍure prapāṇḍurāṇi
Instrumentalprapāṇḍureṇa prapāṇḍurābhyām prapāṇḍuraiḥ
Dativeprapāṇḍurāya prapāṇḍurābhyām prapāṇḍurebhyaḥ
Ablativeprapāṇḍurāt prapāṇḍurābhyām prapāṇḍurebhyaḥ
Genitiveprapāṇḍurasya prapāṇḍurayoḥ prapāṇḍurāṇām
Locativeprapāṇḍure prapāṇḍurayoḥ prapāṇḍureṣu

Compound prapāṇḍura -

Adverb -prapāṇḍuram -prapāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria