Declension table of ?prapāṇḍura

Deva

MasculineSingularDualPlural
Nominativeprapāṇḍuraḥ prapāṇḍurau prapāṇḍurāḥ
Vocativeprapāṇḍura prapāṇḍurau prapāṇḍurāḥ
Accusativeprapāṇḍuram prapāṇḍurau prapāṇḍurān
Instrumentalprapāṇḍureṇa prapāṇḍurābhyām prapāṇḍuraiḥ prapāṇḍurebhiḥ
Dativeprapāṇḍurāya prapāṇḍurābhyām prapāṇḍurebhyaḥ
Ablativeprapāṇḍurāt prapāṇḍurābhyām prapāṇḍurebhyaḥ
Genitiveprapāṇḍurasya prapāṇḍurayoḥ prapāṇḍurāṇām
Locativeprapāṇḍure prapāṇḍurayoḥ prapāṇḍureṣu

Compound prapāṇḍura -

Adverb -prapāṇḍuram -prapāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria