Declension table of ?prapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativeprapṛṣṭhā prapṛṣṭhe prapṛṣṭhāḥ
Vocativeprapṛṣṭhe prapṛṣṭhe prapṛṣṭhāḥ
Accusativeprapṛṣṭhām prapṛṣṭhe prapṛṣṭhāḥ
Instrumentalprapṛṣṭhayā prapṛṣṭhābhyām prapṛṣṭhābhiḥ
Dativeprapṛṣṭhāyai prapṛṣṭhābhyām prapṛṣṭhābhyaḥ
Ablativeprapṛṣṭhāyāḥ prapṛṣṭhābhyām prapṛṣṭhābhyaḥ
Genitiveprapṛṣṭhāyāḥ prapṛṣṭhayoḥ prapṛṣṭhānām
Locativeprapṛṣṭhāyām prapṛṣṭhayoḥ prapṛṣṭhāsu

Adverb -prapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria