Declension table of ?prapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativeprapṛṣṭham prapṛṣṭhe prapṛṣṭhāni
Vocativeprapṛṣṭha prapṛṣṭhe prapṛṣṭhāni
Accusativeprapṛṣṭham prapṛṣṭhe prapṛṣṭhāni
Instrumentalprapṛṣṭhena prapṛṣṭhābhyām prapṛṣṭhaiḥ
Dativeprapṛṣṭhāya prapṛṣṭhābhyām prapṛṣṭhebhyaḥ
Ablativeprapṛṣṭhāt prapṛṣṭhābhyām prapṛṣṭhebhyaḥ
Genitiveprapṛṣṭhasya prapṛṣṭhayoḥ prapṛṣṭhānām
Locativeprapṛṣṭhe prapṛṣṭhayoḥ prapṛṣṭheṣu

Compound prapṛṣṭha -

Adverb -prapṛṣṭham -prapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria