Declension table of ?praniṃsitavya

Deva

MasculineSingularDualPlural
Nominativepraniṃsitavyaḥ praniṃsitavyau praniṃsitavyāḥ
Vocativepraniṃsitavya praniṃsitavyau praniṃsitavyāḥ
Accusativepraniṃsitavyam praniṃsitavyau praniṃsitavyān
Instrumentalpraniṃsitavyena praniṃsitavyābhyām praniṃsitavyaiḥ praniṃsitavyebhiḥ
Dativepraniṃsitavyāya praniṃsitavyābhyām praniṃsitavyebhyaḥ
Ablativepraniṃsitavyāt praniṃsitavyābhyām praniṃsitavyebhyaḥ
Genitivepraniṃsitavyasya praniṃsitavyayoḥ praniṃsitavyānām
Locativepraniṃsitavye praniṃsitavyayoḥ praniṃsitavyeṣu

Compound praniṃsitavya -

Adverb -praniṃsitavyam -praniṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria