Declension table of ?pranaṣṭavinaya

Deva

NeuterSingularDualPlural
Nominativepranaṣṭavinayam pranaṣṭavinaye pranaṣṭavinayāni
Vocativepranaṣṭavinaya pranaṣṭavinaye pranaṣṭavinayāni
Accusativepranaṣṭavinayam pranaṣṭavinaye pranaṣṭavinayāni
Instrumentalpranaṣṭavinayena pranaṣṭavinayābhyām pranaṣṭavinayaiḥ
Dativepranaṣṭavinayāya pranaṣṭavinayābhyām pranaṣṭavinayebhyaḥ
Ablativepranaṣṭavinayāt pranaṣṭavinayābhyām pranaṣṭavinayebhyaḥ
Genitivepranaṣṭavinayasya pranaṣṭavinayayoḥ pranaṣṭavinayānām
Locativepranaṣṭavinaye pranaṣṭavinayayoḥ pranaṣṭavinayeṣu

Compound pranaṣṭavinaya -

Adverb -pranaṣṭavinayam -pranaṣṭavinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria