Declension table of ?pranaṣṭavinaya

Deva

MasculineSingularDualPlural
Nominativepranaṣṭavinayaḥ pranaṣṭavinayau pranaṣṭavinayāḥ
Vocativepranaṣṭavinaya pranaṣṭavinayau pranaṣṭavinayāḥ
Accusativepranaṣṭavinayam pranaṣṭavinayau pranaṣṭavinayān
Instrumentalpranaṣṭavinayena pranaṣṭavinayābhyām pranaṣṭavinayaiḥ pranaṣṭavinayebhiḥ
Dativepranaṣṭavinayāya pranaṣṭavinayābhyām pranaṣṭavinayebhyaḥ
Ablativepranaṣṭavinayāt pranaṣṭavinayābhyām pranaṣṭavinayebhyaḥ
Genitivepranaṣṭavinayasya pranaṣṭavinayayoḥ pranaṣṭavinayānām
Locativepranaṣṭavinaye pranaṣṭavinayayoḥ pranaṣṭavinayeṣu

Compound pranaṣṭavinaya -

Adverb -pranaṣṭavinayam -pranaṣṭavinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria