Declension table of ?pranaṣṭasvāmikā

Deva

FeminineSingularDualPlural
Nominativepranaṣṭasvāmikā pranaṣṭasvāmike pranaṣṭasvāmikāḥ
Vocativepranaṣṭasvāmike pranaṣṭasvāmike pranaṣṭasvāmikāḥ
Accusativepranaṣṭasvāmikām pranaṣṭasvāmike pranaṣṭasvāmikāḥ
Instrumentalpranaṣṭasvāmikayā pranaṣṭasvāmikābhyām pranaṣṭasvāmikābhiḥ
Dativepranaṣṭasvāmikāyai pranaṣṭasvāmikābhyām pranaṣṭasvāmikābhyaḥ
Ablativepranaṣṭasvāmikāyāḥ pranaṣṭasvāmikābhyām pranaṣṭasvāmikābhyaḥ
Genitivepranaṣṭasvāmikāyāḥ pranaṣṭasvāmikayoḥ pranaṣṭasvāmikānām
Locativepranaṣṭasvāmikāyām pranaṣṭasvāmikayoḥ pranaṣṭasvāmikāsu

Adverb -pranaṣṭasvāmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria