Declension table of ?pranaṣṭasvāmika

Deva

NeuterSingularDualPlural
Nominativepranaṣṭasvāmikam pranaṣṭasvāmike pranaṣṭasvāmikāni
Vocativepranaṣṭasvāmika pranaṣṭasvāmike pranaṣṭasvāmikāni
Accusativepranaṣṭasvāmikam pranaṣṭasvāmike pranaṣṭasvāmikāni
Instrumentalpranaṣṭasvāmikena pranaṣṭasvāmikābhyām pranaṣṭasvāmikaiḥ
Dativepranaṣṭasvāmikāya pranaṣṭasvāmikābhyām pranaṣṭasvāmikebhyaḥ
Ablativepranaṣṭasvāmikāt pranaṣṭasvāmikābhyām pranaṣṭasvāmikebhyaḥ
Genitivepranaṣṭasvāmikasya pranaṣṭasvāmikayoḥ pranaṣṭasvāmikānām
Locativepranaṣṭasvāmike pranaṣṭasvāmikayoḥ pranaṣṭasvāmikeṣu

Compound pranaṣṭasvāmika -

Adverb -pranaṣṭasvāmikam -pranaṣṭasvāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria