Declension table of ?pranaṣṭasvāmika

Deva

MasculineSingularDualPlural
Nominativepranaṣṭasvāmikaḥ pranaṣṭasvāmikau pranaṣṭasvāmikāḥ
Vocativepranaṣṭasvāmika pranaṣṭasvāmikau pranaṣṭasvāmikāḥ
Accusativepranaṣṭasvāmikam pranaṣṭasvāmikau pranaṣṭasvāmikān
Instrumentalpranaṣṭasvāmikena pranaṣṭasvāmikābhyām pranaṣṭasvāmikaiḥ pranaṣṭasvāmikebhiḥ
Dativepranaṣṭasvāmikāya pranaṣṭasvāmikābhyām pranaṣṭasvāmikebhyaḥ
Ablativepranaṣṭasvāmikāt pranaṣṭasvāmikābhyām pranaṣṭasvāmikebhyaḥ
Genitivepranaṣṭasvāmikasya pranaṣṭasvāmikayoḥ pranaṣṭasvāmikānām
Locativepranaṣṭasvāmike pranaṣṭasvāmikayoḥ pranaṣṭasvāmikeṣu

Compound pranaṣṭasvāmika -

Adverb -pranaṣṭasvāmikam -pranaṣṭasvāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria