Declension table of ?pranaṣṭajñānikā

Deva

FeminineSingularDualPlural
Nominativepranaṣṭajñānikā pranaṣṭajñānike pranaṣṭajñānikāḥ
Vocativepranaṣṭajñānike pranaṣṭajñānike pranaṣṭajñānikāḥ
Accusativepranaṣṭajñānikām pranaṣṭajñānike pranaṣṭajñānikāḥ
Instrumentalpranaṣṭajñānikayā pranaṣṭajñānikābhyām pranaṣṭajñānikābhiḥ
Dativepranaṣṭajñānikāyai pranaṣṭajñānikābhyām pranaṣṭajñānikābhyaḥ
Ablativepranaṣṭajñānikāyāḥ pranaṣṭajñānikābhyām pranaṣṭajñānikābhyaḥ
Genitivepranaṣṭajñānikāyāḥ pranaṣṭajñānikayoḥ pranaṣṭajñānikānām
Locativepranaṣṭajñānikāyām pranaṣṭajñānikayoḥ pranaṣṭajñānikāsu

Adverb -pranaṣṭajñānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria