Declension table of ?pranaṣṭajñānika

Deva

NeuterSingularDualPlural
Nominativepranaṣṭajñānikam pranaṣṭajñānike pranaṣṭajñānikāni
Vocativepranaṣṭajñānika pranaṣṭajñānike pranaṣṭajñānikāni
Accusativepranaṣṭajñānikam pranaṣṭajñānike pranaṣṭajñānikāni
Instrumentalpranaṣṭajñānikena pranaṣṭajñānikābhyām pranaṣṭajñānikaiḥ
Dativepranaṣṭajñānikāya pranaṣṭajñānikābhyām pranaṣṭajñānikebhyaḥ
Ablativepranaṣṭajñānikāt pranaṣṭajñānikābhyām pranaṣṭajñānikebhyaḥ
Genitivepranaṣṭajñānikasya pranaṣṭajñānikayoḥ pranaṣṭajñānikānām
Locativepranaṣṭajñānike pranaṣṭajñānikayoḥ pranaṣṭajñānikeṣu

Compound pranaṣṭajñānika -

Adverb -pranaṣṭajñānikam -pranaṣṭajñānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria