Declension table of ?pranaṣṭajñānika

Deva

MasculineSingularDualPlural
Nominativepranaṣṭajñānikaḥ pranaṣṭajñānikau pranaṣṭajñānikāḥ
Vocativepranaṣṭajñānika pranaṣṭajñānikau pranaṣṭajñānikāḥ
Accusativepranaṣṭajñānikam pranaṣṭajñānikau pranaṣṭajñānikān
Instrumentalpranaṣṭajñānikena pranaṣṭajñānikābhyām pranaṣṭajñānikaiḥ pranaṣṭajñānikebhiḥ
Dativepranaṣṭajñānikāya pranaṣṭajñānikābhyām pranaṣṭajñānikebhyaḥ
Ablativepranaṣṭajñānikāt pranaṣṭajñānikābhyām pranaṣṭajñānikebhyaḥ
Genitivepranaṣṭajñānikasya pranaṣṭajñānikayoḥ pranaṣṭajñānikānām
Locativepranaṣṭajñānike pranaṣṭajñānikayoḥ pranaṣṭajñānikeṣu

Compound pranaṣṭajñānika -

Adverb -pranaṣṭajñānikam -pranaṣṭajñānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria