Declension table of ?pranaṣṭā

Deva

FeminineSingularDualPlural
Nominativepranaṣṭā pranaṣṭe pranaṣṭāḥ
Vocativepranaṣṭe pranaṣṭe pranaṣṭāḥ
Accusativepranaṣṭām pranaṣṭe pranaṣṭāḥ
Instrumentalpranaṣṭayā pranaṣṭābhyām pranaṣṭābhiḥ
Dativepranaṣṭāyai pranaṣṭābhyām pranaṣṭābhyaḥ
Ablativepranaṣṭāyāḥ pranaṣṭābhyām pranaṣṭābhyaḥ
Genitivepranaṣṭāyāḥ pranaṣṭayoḥ pranaṣṭānām
Locativepranaṣṭāyām pranaṣṭayoḥ pranaṣṭāsu

Adverb -pranaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria