Declension table of pranaṣṭa

Deva

NeuterSingularDualPlural
Nominativepranaṣṭam pranaṣṭe pranaṣṭāni
Vocativepranaṣṭa pranaṣṭe pranaṣṭāni
Accusativepranaṣṭam pranaṣṭe pranaṣṭāni
Instrumentalpranaṣṭena pranaṣṭābhyām pranaṣṭaiḥ
Dativepranaṣṭāya pranaṣṭābhyām pranaṣṭebhyaḥ
Ablativepranaṣṭāt pranaṣṭābhyām pranaṣṭebhyaḥ
Genitivepranaṣṭasya pranaṣṭayoḥ pranaṣṭānām
Locativepranaṣṭe pranaṣṭayoḥ pranaṣṭeṣu

Compound pranaṣṭa -

Adverb -pranaṣṭam -pranaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria