Declension table of ?pranṛtya

Deva

NeuterSingularDualPlural
Nominativepranṛtyam pranṛtye pranṛtyāni
Vocativepranṛtya pranṛtye pranṛtyāni
Accusativepranṛtyam pranṛtye pranṛtyāni
Instrumentalpranṛtyena pranṛtyābhyām pranṛtyaiḥ
Dativepranṛtyāya pranṛtyābhyām pranṛtyebhyaḥ
Ablativepranṛtyāt pranṛtyābhyām pranṛtyebhyaḥ
Genitivepranṛtyasya pranṛtyayoḥ pranṛtyānām
Locativepranṛtye pranṛtyayoḥ pranṛtyeṣu

Compound pranṛtya -

Adverb -pranṛtyam -pranṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria