Declension table of ?pranṛtya

Deva

MasculineSingularDualPlural
Nominativepranṛtyaḥ pranṛtyau pranṛtyāḥ
Vocativepranṛtya pranṛtyau pranṛtyāḥ
Accusativepranṛtyam pranṛtyau pranṛtyān
Instrumentalpranṛtyena pranṛtyābhyām pranṛtyaiḥ pranṛtyebhiḥ
Dativepranṛtyāya pranṛtyābhyām pranṛtyebhyaḥ
Ablativepranṛtyāt pranṛtyābhyām pranṛtyebhyaḥ
Genitivepranṛtyasya pranṛtyayoḥ pranṛtyānām
Locativepranṛtye pranṛtyayoḥ pranṛtyeṣu

Compound pranṛtya -

Adverb -pranṛtyam -pranṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria