Declension table of ?pramūtrita

Deva

NeuterSingularDualPlural
Nominativepramūtritam pramūtrite pramūtritāni
Vocativepramūtrita pramūtrite pramūtritāni
Accusativepramūtritam pramūtrite pramūtritāni
Instrumentalpramūtritena pramūtritābhyām pramūtritaiḥ
Dativepramūtritāya pramūtritābhyām pramūtritebhyaḥ
Ablativepramūtritāt pramūtritābhyām pramūtritebhyaḥ
Genitivepramūtritasya pramūtritayoḥ pramūtritānām
Locativepramūtrite pramūtritayoḥ pramūtriteṣu

Compound pramūtrita -

Adverb -pramūtritam -pramūtritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria