Declension table of ?pramūtrita

Deva

MasculineSingularDualPlural
Nominativepramūtritaḥ pramūtritau pramūtritāḥ
Vocativepramūtrita pramūtritau pramūtritāḥ
Accusativepramūtritam pramūtritau pramūtritān
Instrumentalpramūtritena pramūtritābhyām pramūtritaiḥ pramūtritebhiḥ
Dativepramūtritāya pramūtritābhyām pramūtritebhyaḥ
Ablativepramūtritāt pramūtritābhyām pramūtritebhyaḥ
Genitivepramūtritasya pramūtritayoḥ pramūtritānām
Locativepramūtrite pramūtritayoḥ pramūtriteṣu

Compound pramūtrita -

Adverb -pramūtritam -pramūtritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria