Declension table of ?pramūrṇa

Deva

MasculineSingularDualPlural
Nominativepramūrṇaḥ pramūrṇau pramūrṇāḥ
Vocativepramūrṇa pramūrṇau pramūrṇāḥ
Accusativepramūrṇam pramūrṇau pramūrṇān
Instrumentalpramūrṇena pramūrṇābhyām pramūrṇaiḥ pramūrṇebhiḥ
Dativepramūrṇāya pramūrṇābhyām pramūrṇebhyaḥ
Ablativepramūrṇāt pramūrṇābhyām pramūrṇebhyaḥ
Genitivepramūrṇasya pramūrṇayoḥ pramūrṇānām
Locativepramūrṇe pramūrṇayoḥ pramūrṇeṣu

Compound pramūrṇa -

Adverb -pramūrṇam -pramūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria