Declension table of ?pramūṣikā

Deva

FeminineSingularDualPlural
Nominativepramūṣikā pramūṣike pramūṣikāḥ
Vocativepramūṣike pramūṣike pramūṣikāḥ
Accusativepramūṣikām pramūṣike pramūṣikāḥ
Instrumentalpramūṣikayā pramūṣikābhyām pramūṣikābhiḥ
Dativepramūṣikāyai pramūṣikābhyām pramūṣikābhyaḥ
Ablativepramūṣikāyāḥ pramūṣikābhyām pramūṣikābhyaḥ
Genitivepramūṣikāyāḥ pramūṣikayoḥ pramūṣikāṇām
Locativepramūṣikāyām pramūṣikayoḥ pramūṣikāsu

Adverb -pramūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria