Declension table of ?pramūḍhasañjñā

Deva

FeminineSingularDualPlural
Nominativepramūḍhasañjñā pramūḍhasañjñe pramūḍhasañjñāḥ
Vocativepramūḍhasañjñe pramūḍhasañjñe pramūḍhasañjñāḥ
Accusativepramūḍhasañjñām pramūḍhasañjñe pramūḍhasañjñāḥ
Instrumentalpramūḍhasañjñayā pramūḍhasañjñābhyām pramūḍhasañjñābhiḥ
Dativepramūḍhasañjñāyai pramūḍhasañjñābhyām pramūḍhasañjñābhyaḥ
Ablativepramūḍhasañjñāyāḥ pramūḍhasañjñābhyām pramūḍhasañjñābhyaḥ
Genitivepramūḍhasañjñāyāḥ pramūḍhasañjñayoḥ pramūḍhasañjñānām
Locativepramūḍhasañjñāyām pramūḍhasañjñayoḥ pramūḍhasañjñāsu

Adverb -pramūḍhasañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria