Declension table of ?pramūḍhasañjña

Deva

MasculineSingularDualPlural
Nominativepramūḍhasañjñaḥ pramūḍhasañjñau pramūḍhasañjñāḥ
Vocativepramūḍhasañjña pramūḍhasañjñau pramūḍhasañjñāḥ
Accusativepramūḍhasañjñam pramūḍhasañjñau pramūḍhasañjñān
Instrumentalpramūḍhasañjñena pramūḍhasañjñābhyām pramūḍhasañjñaiḥ pramūḍhasañjñebhiḥ
Dativepramūḍhasañjñāya pramūḍhasañjñābhyām pramūḍhasañjñebhyaḥ
Ablativepramūḍhasañjñāt pramūḍhasañjñābhyām pramūḍhasañjñebhyaḥ
Genitivepramūḍhasañjñasya pramūḍhasañjñayoḥ pramūḍhasañjñānām
Locativepramūḍhasañjñe pramūḍhasañjñayoḥ pramūḍhasañjñeṣu

Compound pramūḍhasañjña -

Adverb -pramūḍhasañjñam -pramūḍhasañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria