Declension table of ?pramūḍhā

Deva

FeminineSingularDualPlural
Nominativepramūḍhā pramūḍhe pramūḍhāḥ
Vocativepramūḍhe pramūḍhe pramūḍhāḥ
Accusativepramūḍhām pramūḍhe pramūḍhāḥ
Instrumentalpramūḍhayā pramūḍhābhyām pramūḍhābhiḥ
Dativepramūḍhāyai pramūḍhābhyām pramūḍhābhyaḥ
Ablativepramūḍhāyāḥ pramūḍhābhyām pramūḍhābhyaḥ
Genitivepramūḍhāyāḥ pramūḍhayoḥ pramūḍhānām
Locativepramūḍhāyām pramūḍhayoḥ pramūḍhāsu

Adverb -pramūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria