Declension table of ?pramukti

Deva

FeminineSingularDualPlural
Nominativepramuktiḥ pramuktī pramuktayaḥ
Vocativepramukte pramuktī pramuktayaḥ
Accusativepramuktim pramuktī pramuktīḥ
Instrumentalpramuktyā pramuktibhyām pramuktibhiḥ
Dativepramuktyai pramuktaye pramuktibhyām pramuktibhyaḥ
Ablativepramuktyāḥ pramukteḥ pramuktibhyām pramuktibhyaḥ
Genitivepramuktyāḥ pramukteḥ pramuktyoḥ pramuktīnām
Locativepramuktyām pramuktau pramuktyoḥ pramuktiṣu

Compound pramukti -

Adverb -pramukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria