Declension table of ?pramuktā

Deva

FeminineSingularDualPlural
Nominativepramuktā pramukte pramuktāḥ
Vocativepramukte pramukte pramuktāḥ
Accusativepramuktām pramukte pramuktāḥ
Instrumentalpramuktayā pramuktābhyām pramuktābhiḥ
Dativepramuktāyai pramuktābhyām pramuktābhyaḥ
Ablativepramuktāyāḥ pramuktābhyām pramuktābhyaḥ
Genitivepramuktāyāḥ pramuktayoḥ pramuktānām
Locativepramuktāyām pramuktayoḥ pramuktāsu

Adverb -pramuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria