Declension table of ?pramukhatva

Deva

NeuterSingularDualPlural
Nominativepramukhatvam pramukhatve pramukhatvāni
Vocativepramukhatva pramukhatve pramukhatvāni
Accusativepramukhatvam pramukhatve pramukhatvāni
Instrumentalpramukhatvena pramukhatvābhyām pramukhatvaiḥ
Dativepramukhatvāya pramukhatvābhyām pramukhatvebhyaḥ
Ablativepramukhatvāt pramukhatvābhyām pramukhatvebhyaḥ
Genitivepramukhatvasya pramukhatvayoḥ pramukhatvānām
Locativepramukhatve pramukhatvayoḥ pramukhatveṣu

Compound pramukhatva -

Adverb -pramukhatvam -pramukhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria