Declension table of ?pramukhā

Deva

FeminineSingularDualPlural
Nominativepramukhā pramukhe pramukhāḥ
Vocativepramukhe pramukhe pramukhāḥ
Accusativepramukhām pramukhe pramukhāḥ
Instrumentalpramukhayā pramukhābhyām pramukhābhiḥ
Dativepramukhāyai pramukhābhyām pramukhābhyaḥ
Ablativepramukhāyāḥ pramukhābhyām pramukhābhyaḥ
Genitivepramukhāyāḥ pramukhayoḥ pramukhāṇām
Locativepramukhāyām pramukhayoḥ pramukhāsu

Adverb -pramukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria