Declension table of ?pramugdhā

Deva

FeminineSingularDualPlural
Nominativepramugdhā pramugdhe pramugdhāḥ
Vocativepramugdhe pramugdhe pramugdhāḥ
Accusativepramugdhām pramugdhe pramugdhāḥ
Instrumentalpramugdhayā pramugdhābhyām pramugdhābhiḥ
Dativepramugdhāyai pramugdhābhyām pramugdhābhyaḥ
Ablativepramugdhāyāḥ pramugdhābhyām pramugdhābhyaḥ
Genitivepramugdhāyāḥ pramugdhayoḥ pramugdhānām
Locativepramugdhāyām pramugdhayoḥ pramugdhāsu

Adverb -pramugdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria