Declension table of ?pramugdha

Deva

MasculineSingularDualPlural
Nominativepramugdhaḥ pramugdhau pramugdhāḥ
Vocativepramugdha pramugdhau pramugdhāḥ
Accusativepramugdham pramugdhau pramugdhān
Instrumentalpramugdhena pramugdhābhyām pramugdhaiḥ pramugdhebhiḥ
Dativepramugdhāya pramugdhābhyām pramugdhebhyaḥ
Ablativepramugdhāt pramugdhābhyām pramugdhebhyaḥ
Genitivepramugdhasya pramugdhayoḥ pramugdhānām
Locativepramugdhe pramugdhayoḥ pramugdheṣu

Compound pramugdha -

Adverb -pramugdham -pramugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria