Declension table of ?pramuditavatā

Deva

FeminineSingularDualPlural
Nominativepramuditavatā pramuditavate pramuditavatāḥ
Vocativepramuditavate pramuditavate pramuditavatāḥ
Accusativepramuditavatām pramuditavate pramuditavatāḥ
Instrumentalpramuditavatayā pramuditavatābhyām pramuditavatābhiḥ
Dativepramuditavatāyai pramuditavatābhyām pramuditavatābhyaḥ
Ablativepramuditavatāyāḥ pramuditavatābhyām pramuditavatābhyaḥ
Genitivepramuditavatāyāḥ pramuditavatayoḥ pramuditavatānām
Locativepramuditavatāyām pramuditavatayoḥ pramuditavatāsu

Adverb -pramuditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria