Declension table of pramuditavat

Deva

NeuterSingularDualPlural
Nominativepramuditavat pramuditavantī pramuditavatī pramuditavanti
Vocativepramuditavat pramuditavantī pramuditavatī pramuditavanti
Accusativepramuditavat pramuditavantī pramuditavatī pramuditavanti
Instrumentalpramuditavatā pramuditavadbhyām pramuditavadbhiḥ
Dativepramuditavate pramuditavadbhyām pramuditavadbhyaḥ
Ablativepramuditavataḥ pramuditavadbhyām pramuditavadbhyaḥ
Genitivepramuditavataḥ pramuditavatoḥ pramuditavatām
Locativepramuditavati pramuditavatoḥ pramuditavatsu

Adverb -pramuditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria