Declension table of pramuditavat

Deva

MasculineSingularDualPlural
Nominativepramuditavān pramuditavantau pramuditavantaḥ
Vocativepramuditavan pramuditavantau pramuditavantaḥ
Accusativepramuditavantam pramuditavantau pramuditavataḥ
Instrumentalpramuditavatā pramuditavadbhyām pramuditavadbhiḥ
Dativepramuditavate pramuditavadbhyām pramuditavadbhyaḥ
Ablativepramuditavataḥ pramuditavadbhyām pramuditavadbhyaḥ
Genitivepramuditavataḥ pramuditavatoḥ pramuditavatām
Locativepramuditavati pramuditavatoḥ pramuditavatsu

Compound pramuditavat -

Adverb -pramuditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria