Declension table of ?pramuditahṛdayā

Deva

FeminineSingularDualPlural
Nominativepramuditahṛdayā pramuditahṛdaye pramuditahṛdayāḥ
Vocativepramuditahṛdaye pramuditahṛdaye pramuditahṛdayāḥ
Accusativepramuditahṛdayām pramuditahṛdaye pramuditahṛdayāḥ
Instrumentalpramuditahṛdayayā pramuditahṛdayābhyām pramuditahṛdayābhiḥ
Dativepramuditahṛdayāyai pramuditahṛdayābhyām pramuditahṛdayābhyaḥ
Ablativepramuditahṛdayāyāḥ pramuditahṛdayābhyām pramuditahṛdayābhyaḥ
Genitivepramuditahṛdayāyāḥ pramuditahṛdayayoḥ pramuditahṛdayānām
Locativepramuditahṛdayāyām pramuditahṛdayayoḥ pramuditahṛdayāsu

Adverb -pramuditahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria