Declension table of ?pramuditahṛdaya

Deva

NeuterSingularDualPlural
Nominativepramuditahṛdayam pramuditahṛdaye pramuditahṛdayāni
Vocativepramuditahṛdaya pramuditahṛdaye pramuditahṛdayāni
Accusativepramuditahṛdayam pramuditahṛdaye pramuditahṛdayāni
Instrumentalpramuditahṛdayena pramuditahṛdayābhyām pramuditahṛdayaiḥ
Dativepramuditahṛdayāya pramuditahṛdayābhyām pramuditahṛdayebhyaḥ
Ablativepramuditahṛdayāt pramuditahṛdayābhyām pramuditahṛdayebhyaḥ
Genitivepramuditahṛdayasya pramuditahṛdayayoḥ pramuditahṛdayānām
Locativepramuditahṛdaye pramuditahṛdayayoḥ pramuditahṛdayeṣu

Compound pramuditahṛdaya -

Adverb -pramuditahṛdayam -pramuditahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria