Declension table of ?pramuditahṛdaya

Deva

MasculineSingularDualPlural
Nominativepramuditahṛdayaḥ pramuditahṛdayau pramuditahṛdayāḥ
Vocativepramuditahṛdaya pramuditahṛdayau pramuditahṛdayāḥ
Accusativepramuditahṛdayam pramuditahṛdayau pramuditahṛdayān
Instrumentalpramuditahṛdayena pramuditahṛdayābhyām pramuditahṛdayaiḥ pramuditahṛdayebhiḥ
Dativepramuditahṛdayāya pramuditahṛdayābhyām pramuditahṛdayebhyaḥ
Ablativepramuditahṛdayāt pramuditahṛdayābhyām pramuditahṛdayebhyaḥ
Genitivepramuditahṛdayasya pramuditahṛdayayoḥ pramuditahṛdayānām
Locativepramuditahṛdaye pramuditahṛdayayoḥ pramuditahṛdayeṣu

Compound pramuditahṛdaya -

Adverb -pramuditahṛdayam -pramuditahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria