Declension table of ?pramuci

Deva

MasculineSingularDualPlural
Nominativepramuciḥ pramucī pramucayaḥ
Vocativepramuce pramucī pramucayaḥ
Accusativepramucim pramucī pramucīn
Instrumentalpramucinā pramucibhyām pramucibhiḥ
Dativepramucaye pramucibhyām pramucibhyaḥ
Ablativepramuceḥ pramucibhyām pramucibhyaḥ
Genitivepramuceḥ pramucyoḥ pramucīnām
Locativepramucau pramucyoḥ pramuciṣu

Compound pramuci -

Adverb -pramuci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria