Declension table of ?pramuca

Deva

MasculineSingularDualPlural
Nominativepramucaḥ pramucau pramucāḥ
Vocativepramuca pramucau pramucāḥ
Accusativepramucam pramucau pramucān
Instrumentalpramucena pramucābhyām pramucaiḥ pramucebhiḥ
Dativepramucāya pramucābhyām pramucebhyaḥ
Ablativepramucāt pramucābhyām pramucebhyaḥ
Genitivepramucasya pramucayoḥ pramucānām
Locativepramuce pramucayoḥ pramuceṣu

Compound pramuca -

Adverb -pramucam -pramucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria