Declension table of ?pramuṣitā

Deva

FeminineSingularDualPlural
Nominativepramuṣitā pramuṣite pramuṣitāḥ
Vocativepramuṣite pramuṣite pramuṣitāḥ
Accusativepramuṣitām pramuṣite pramuṣitāḥ
Instrumentalpramuṣitayā pramuṣitābhyām pramuṣitābhiḥ
Dativepramuṣitāyai pramuṣitābhyām pramuṣitābhyaḥ
Ablativepramuṣitāyāḥ pramuṣitābhyām pramuṣitābhyaḥ
Genitivepramuṣitāyāḥ pramuṣitayoḥ pramuṣitānām
Locativepramuṣitāyām pramuṣitayoḥ pramuṣitāsu

Adverb -pramuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria