Declension table of ?pramuṣita

Deva

NeuterSingularDualPlural
Nominativepramuṣitam pramuṣite pramuṣitāni
Vocativepramuṣita pramuṣite pramuṣitāni
Accusativepramuṣitam pramuṣite pramuṣitāni
Instrumentalpramuṣitena pramuṣitābhyām pramuṣitaiḥ
Dativepramuṣitāya pramuṣitābhyām pramuṣitebhyaḥ
Ablativepramuṣitāt pramuṣitābhyām pramuṣitebhyaḥ
Genitivepramuṣitasya pramuṣitayoḥ pramuṣitānām
Locativepramuṣite pramuṣitayoḥ pramuṣiteṣu

Compound pramuṣita -

Adverb -pramuṣitam -pramuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria