Declension table of ?pramoktavyā

Deva

FeminineSingularDualPlural
Nominativepramoktavyā pramoktavye pramoktavyāḥ
Vocativepramoktavye pramoktavye pramoktavyāḥ
Accusativepramoktavyām pramoktavye pramoktavyāḥ
Instrumentalpramoktavyayā pramoktavyābhyām pramoktavyābhiḥ
Dativepramoktavyāyai pramoktavyābhyām pramoktavyābhyaḥ
Ablativepramoktavyāyāḥ pramoktavyābhyām pramoktavyābhyaḥ
Genitivepramoktavyāyāḥ pramoktavyayoḥ pramoktavyānām
Locativepramoktavyāyām pramoktavyayoḥ pramoktavyāsu

Adverb -pramoktavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria